वांछित मन्त्र चुनें

च॒त्वा॒रिं॒शद्दश॑रथस्य॒ शोणा॑: स॒हस्र॒स्याग्रे॒ श्रेणिं॑ नयन्ति। म॒द॒च्युत॑: कृश॒नाव॑तो॒ अत्या॑न्क॒क्षीव॑न्त॒ उद॑मृक्षन्त प॒ज्राः ॥

अंग्रेज़ी लिप्यंतरण

catvāriṁśad daśarathasya śoṇāḥ sahasrasyāgre śreṇiṁ nayanti | madacyutaḥ kṛśanāvato atyān kakṣīvanta ud amṛkṣanta pajrāḥ ||

मन्त्र उच्चारण
पद पाठ

च॒त्वा॒रिं॒शत्। दश॑ऽरथस्य। शोणाः॑। स॒हस्र॑स्य। अग्रे॑। श्रेणि॑म्। न॒य॒न्ति॒। म॒द॒ऽच्युतः॑। कृ॒श॒नऽव॑तः। अत्या॑न्। क॒क्षीव॑न्तः। उत्। अ॒मृ॒क्ष॒न्त॒। प॒ज्राः ॥ १.१२६.४

ऋग्वेद » मण्डल:1» सूक्त:126» मन्त्र:4 | अष्टक:2» अध्याय:1» वर्ग:11» मन्त्र:4 | मण्डल:1» अनुवाक:18» मन्त्र:4


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

इस संसार में कौन चक्रवर्त्ति राज्य करने को योग्य होते हैं, इस विषय को अगले मन्त्र में कहा है ।

पदार्थान्वयभाषाः - जिस (दशरथस्य) दशरथों से युक्त सेनापति के (चत्वारिंशत्) चालीस (शोणाः) लाल घोड़े (सहस्रस्य) सहस्र योद्धा वा सहस्र रथों के (अग्रे) आगे (श्रेणिम्) अपनी पाँति को (नयन्ति) पहुँचाते अर्थात् एक साथ होकर आगे चलते वा जिस सेनापति के भृत्य ऐसे हैं (पज्राः) कि जिनके साथ मार्गों को जाते और (कक्षीवन्तः) जिनकी प्रशंसित कक्षा विद्यमान अर्थात् जिन के साथी छटे हुए वीर लड़नेवाले हैं, वे (मदच्युतः) जो मद को चुआते उन (कृशनावतः) सुवर्ण आदि के गहने पहिने हुए तथा (अत्यान्) जिनसे मार्गों को रमते पहुँचते उन घोड़ा, हाथी, रथ आदि को (उदमृक्षन्त) उत्कर्षता से सहते हैं, वह शत्रुओं के जीतने को योग्य होता है ॥ ४ ॥
भावार्थभाषाः - जिनके चार घोड़ा, युक्त दशों दिशाओं में रथ, सहस्रों अश्ववार (असवार), लाखों पैदल जानेवाले, अत्यन्त पूर्ण कोश धन और पूर्ण विद्या, विनय, नम्रता आदि गुण हैं, वे ही चक्रवर्त्ति राज्य करने को योग्य हैं ॥ ४ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

केऽत्र चक्रवर्त्तिराज्यं कर्त्तुमर्हन्तीत्याह।

अन्वय:

यस्य दशरथस्य चत्वारिंशच्छोणाः सहस्रस्याग्रे श्रेणिं नयन्ति। यस्य वा पज्राः कक्षीवन्तो भृत्या मदच्युतः कृशनावतोऽत्यानुदमृक्षन्त स शत्रून् जेतुमर्हति ॥ ४ ॥

पदार्थान्वयभाषाः - (चत्वारिंशत्) (दशरथस्य) दश रथा यस्य सेनेशस्य (शोणाः) रक्तगुणविशिष्टा अश्वाः (सहस्रस्य) (अग्रे) पुरतः (श्रेणिम्) पङ्क्तिम् (नयन्ति) (मदच्युतः) ये मदान् च्यवन्ते ते (कृशनावतः) कृशनं बहु सुवर्णादिभूषणं विद्यते येषान्ते (अत्यान्) येऽतन्ति मार्गान् व्याप्नुवन्ति तान् (कक्षीवन्तः) प्रशस्ताः कक्षयो विद्यन्ते येषान्ते (अमृक्षन्त) मृषन्ति सहन्ते (पज्राः) पद्यते गच्छति मार्गान् यैस्ते। अत्र वर्णव्यत्ययेन दस्य जः ॥ ४ ॥
भावार्थभाषाः - येषां चतुरश्वयुक्ता दशसु दिक्षु रथाः सहस्राण्याश्विका लक्षाणि पदातयोऽक्षयः कोशाः पूर्णा विद्याविनयाः सन्ति त एव साम्राज्यं कर्त्तुमर्हन्ति ॥ ४ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - ज्यांचे दशदिशांना चार घोड्यांनी युक्त रथ असतात. सहस्रो अश्वारोही, लाखो पायदळ, पूर्ण कोश, धन, तसेच ज्यांच्याजवळ पूर्ण विद्या, विनय व नम्रता इत्यादी गुण असतात. तेच चक्रवर्ती राज्य करण्यायोग्य असतात. ॥ ४ ॥